Declension table of upadhmāna

Deva

NeuterSingularDualPlural
Nominativeupadhmānam upadhmāne upadhmānāni
Vocativeupadhmāna upadhmāne upadhmānāni
Accusativeupadhmānam upadhmāne upadhmānāni
Instrumentalupadhmānena upadhmānābhyām upadhmānaiḥ
Dativeupadhmānāya upadhmānābhyām upadhmānebhyaḥ
Ablativeupadhmānāt upadhmānābhyām upadhmānebhyaḥ
Genitiveupadhmānasya upadhmānayoḥ upadhmānānām
Locativeupadhmāne upadhmānayoḥ upadhmāneṣu

Compound upadhmāna -

Adverb -upadhmānam -upadhmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria