सुबन्तावली ?उपधावन

Roma

पुमान्एकद्विबहु
प्रथमाउपधावनः उपधावनौ उपधावनाः
सम्बोधनम्उपधावन उपधावनौ उपधावनाः
द्वितीयाउपधावनम् उपधावनौ उपधावनान्
तृतीयाउपधावनेन उपधावनाभ्याम् उपधावनैः उपधावनेभिः
चतुर्थीउपधावनाय उपधावनाभ्याम् उपधावनेभ्यः
पञ्चमीउपधावनात् उपधावनाभ्याम् उपधावनेभ्यः
षष्ठीउपधावनस्य उपधावनयोः उपधावनानाम्
सप्तमीउपधावने उपधावनयोः उपधावनेषु

समास उपधावन

अव्यय ॰उपधावनम् ॰उपधावनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria