सुबन्तावली ?उपदेशपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपदेशपञ्चकम् उपदेशपञ्चके उपदेशपञ्चकानि
सम्बोधनम्उपदेशपञ्चक उपदेशपञ्चके उपदेशपञ्चकानि
द्वितीयाउपदेशपञ्चकम् उपदेशपञ्चके उपदेशपञ्चकानि
तृतीयाउपदेशपञ्चकेन उपदेशपञ्चकाभ्याम् उपदेशपञ्चकैः
चतुर्थीउपदेशपञ्चकाय उपदेशपञ्चकाभ्याम् उपदेशपञ्चकेभ्यः
पञ्चमीउपदेशपञ्चकात् उपदेशपञ्चकाभ्याम् उपदेशपञ्चकेभ्यः
षष्ठीउपदेशपञ्चकस्य उपदेशपञ्चकयोः उपदेशपञ्चकानाम्
सप्तमीउपदेशपञ्चके उपदेशपञ्चकयोः उपदेशपञ्चकेषु

समास उपदेशपञ्चक

अव्यय ॰उपदेशपञ्चकम् ॰उपदेशपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria