सुबन्तावली ?उपचितरस

Roma

पुमान्एकद्विबहु
प्रथमाउपचितरसः उपचितरसौ उपचितरसाः
सम्बोधनम्उपचितरस उपचितरसौ उपचितरसाः
द्वितीयाउपचितरसम् उपचितरसौ उपचितरसान्
तृतीयाउपचितरसेन उपचितरसाभ्याम् उपचितरसैः उपचितरसेभिः
चतुर्थीउपचितरसाय उपचितरसाभ्याम् उपचितरसेभ्यः
पञ्चमीउपचितरसात् उपचितरसाभ्याम् उपचितरसेभ्यः
षष्ठीउपचितरसस्य उपचितरसयोः उपचितरसानाम्
सप्तमीउपचितरसे उपचितरसयोः उपचितरसेषु

समास उपचितरस

अव्यय ॰उपचितरसम् ॰उपचितरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria