सुबन्तावली ?उपचयावहा

Roma

स्त्रीएकद्विबहु
प्रथमाउपचयावहा उपचयावहे उपचयावहाः
सम्बोधनम्उपचयावहे उपचयावहे उपचयावहाः
द्वितीयाउपचयावहाम् उपचयावहे उपचयावहाः
तृतीयाउपचयावहया उपचयावहाभ्याम् उपचयावहाभिः
चतुर्थीउपचयावहायै उपचयावहाभ्याम् उपचयावहाभ्यः
पञ्चमीउपचयावहायाः उपचयावहाभ्याम् उपचयावहाभ्यः
षष्ठीउपचयावहायाः उपचयावहयोः उपचयावहानाम्
सप्तमीउपचयावहायाम् उपचयावहयोः उपचयावहासु

अव्यय ॰उपचयावहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria