सुबन्तावली ?उपचयावह

Roma

पुमान्एकद्विबहु
प्रथमाउपचयावहः उपचयावहौ उपचयावहाः
सम्बोधनम्उपचयावह उपचयावहौ उपचयावहाः
द्वितीयाउपचयावहम् उपचयावहौ उपचयावहान्
तृतीयाउपचयावहेन उपचयावहाभ्याम् उपचयावहैः उपचयावहेभिः
चतुर्थीउपचयावहाय उपचयावहाभ्याम् उपचयावहेभ्यः
पञ्चमीउपचयावहात् उपचयावहाभ्याम् उपचयावहेभ्यः
षष्ठीउपचयावहस्य उपचयावहयोः उपचयावहानाम्
सप्तमीउपचयावहे उपचयावहयोः उपचयावहेषु

समास उपचयावह

अव्यय ॰उपचयावहम् ॰उपचयावहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria