सुबन्तावली ?उपचतुरा

Roma

स्त्रीएकद्विबहु
प्रथमाउपचतुरा उपचतुरे उपचतुराः
सम्बोधनम्उपचतुरे उपचतुरे उपचतुराः
द्वितीयाउपचतुराम् उपचतुरे उपचतुराः
तृतीयाउपचतुरया उपचतुराभ्याम् उपचतुराभिः
चतुर्थीउपचतुरायै उपचतुराभ्याम् उपचतुराभ्यः
पञ्चमीउपचतुरायाः उपचतुराभ्याम् उपचतुराभ्यः
षष्ठीउपचतुरायाः उपचतुरयोः उपचतुराणाम्
सप्तमीउपचतुरायाम् उपचतुरयोः उपचतुरासु

अव्यय ॰उपचतुरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria