सुबन्तावली ?उपचतुर

Roma

पुमान्एकद्विबहु
प्रथमाउपचतुरः उपचतुरौ उपचतुराः
सम्बोधनम्उपचतुर उपचतुरौ उपचतुराः
द्वितीयाउपचतुरम् उपचतुरौ उपचतुरान्
तृतीयाउपचतुरेण उपचतुराभ्याम् उपचतुरैः उपचतुरेभिः
चतुर्थीउपचतुराय उपचतुराभ्याम् उपचतुरेभ्यः
पञ्चमीउपचतुरात् उपचतुराभ्याम् उपचतुरेभ्यः
षष्ठीउपचतुरस्य उपचतुरयोः उपचतुराणाम्
सप्तमीउपचतुरे उपचतुरयोः उपचतुरेषु

समास उपचतुर

अव्यय ॰उपचतुरम् ॰उपचतुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria