सुबन्तावली ?उपचर

Roma

पुमान्एकद्विबहु
प्रथमाउपचरः उपचरौ उपचराः
सम्बोधनम्उपचर उपचरौ उपचराः
द्वितीयाउपचरम् उपचरौ उपचरान्
तृतीयाउपचरेण उपचराभ्याम् उपचरैः उपचरेभिः
चतुर्थीउपचराय उपचराभ्याम् उपचरेभ्यः
पञ्चमीउपचरात् उपचराभ्याम् उपचरेभ्यः
षष्ठीउपचरस्य उपचरयोः उपचराणाम्
सप्तमीउपचरे उपचरयोः उपचरेषु

समास उपचर

अव्यय ॰उपचरम् ॰उपचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria