सुबन्तावली ?उपचक्र

Roma

पुमान्एकद्विबहु
प्रथमाउपचक्रः उपचक्रौ उपचक्राः
सम्बोधनम्उपचक्र उपचक्रौ उपचक्राः
द्वितीयाउपचक्रम् उपचक्रौ उपचक्रान्
तृतीयाउपचक्रेण उपचक्राभ्याम् उपचक्रैः उपचक्रेभिः
चतुर्थीउपचक्राय उपचक्राभ्याम् उपचक्रेभ्यः
पञ्चमीउपचक्रात् उपचक्राभ्याम् उपचक्रेभ्यः
षष्ठीउपचक्रस्य उपचक्रयोः उपचक्राणाम्
सप्तमीउपचक्रे उपचक्रयोः उपचक्रेषु

समास उपचक्र

अव्यय ॰उपचक्रम् ॰उपचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria