Declension table of ?upacāriṇī

Deva

FeminineSingularDualPlural
Nominativeupacāriṇī upacāriṇyau upacāriṇyaḥ
Vocativeupacāriṇi upacāriṇyau upacāriṇyaḥ
Accusativeupacāriṇīm upacāriṇyau upacāriṇīḥ
Instrumentalupacāriṇyā upacāriṇībhyām upacāriṇībhiḥ
Dativeupacāriṇyai upacāriṇībhyām upacāriṇībhyaḥ
Ablativeupacāriṇyāḥ upacāriṇībhyām upacāriṇībhyaḥ
Genitiveupacāriṇyāḥ upacāriṇyoḥ upacāriṇīnām
Locativeupacāriṇyām upacāriṇyoḥ upacāriṇīṣu

Compound upacāriṇi - upacāriṇī -

Adverb -upacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria