Declension table of ?upacāravatī

Deva

FeminineSingularDualPlural
Nominativeupacāravatī upacāravatyau upacāravatyaḥ
Vocativeupacāravati upacāravatyau upacāravatyaḥ
Accusativeupacāravatīm upacāravatyau upacāravatīḥ
Instrumentalupacāravatyā upacāravatībhyām upacāravatībhiḥ
Dativeupacāravatyai upacāravatībhyām upacāravatībhyaḥ
Ablativeupacāravatyāḥ upacāravatībhyām upacāravatībhyaḥ
Genitiveupacāravatyāḥ upacāravatyoḥ upacāravatīnām
Locativeupacāravatyām upacāravatyoḥ upacāravatīṣu

Compound upacāravati - upacāravatī -

Adverb -upacāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria