Declension table of upabhoga

Deva

MasculineSingularDualPlural
Nominativeupabhogaḥ upabhogau upabhogāḥ
Vocativeupabhoga upabhogau upabhogāḥ
Accusativeupabhogam upabhogau upabhogān
Instrumentalupabhogena upabhogābhyām upabhogaiḥ upabhogebhiḥ
Dativeupabhogāya upabhogābhyām upabhogebhyaḥ
Ablativeupabhogāt upabhogābhyām upabhogebhyaḥ
Genitiveupabhogasya upabhogayoḥ upabhogānām
Locativeupabhoge upabhogayoḥ upabhogeṣu

Compound upabhoga -

Adverb -upabhogam -upabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria