सुबन्तावली ?उपभृतोपशम

Roma

पुमान्एकद्विबहु
प्रथमाउपभृतोपशमः उपभृतोपशमौ उपभृतोपशमाः
सम्बोधनम्उपभृतोपशम उपभृतोपशमौ उपभृतोपशमाः
द्वितीयाउपभृतोपशमम् उपभृतोपशमौ उपभृतोपशमान्
तृतीयाउपभृतोपशमेन उपभृतोपशमाभ्याम् उपभृतोपशमैः उपभृतोपशमेभिः
चतुर्थीउपभृतोपशमाय उपभृतोपशमाभ्याम् उपभृतोपशमेभ्यः
पञ्चमीउपभृतोपशमात् उपभृतोपशमाभ्याम् उपभृतोपशमेभ्यः
षष्ठीउपभृतोपशमस्य उपभृतोपशमयोः उपभृतोपशमानाम्
सप्तमीउपभृतोपशमे उपभृतोपशमयोः उपभृतोपशमेषु

समास उपभृतोपशम

अव्यय ॰उपभृतोपशमम् ॰उपभृतोपशमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria