सुबन्तावली ?उपासनाचन्द्रामृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपासनाचन्द्रामृतम् उपासनाचन्द्रामृते उपासनाचन्द्रामृतानि
सम्बोधनम्उपासनाचन्द्रामृत उपासनाचन्द्रामृते उपासनाचन्द्रामृतानि
द्वितीयाउपासनाचन्द्रामृतम् उपासनाचन्द्रामृते उपासनाचन्द्रामृतानि
तृतीयाउपासनाचन्द्रामृतेन उपासनाचन्द्रामृताभ्याम् उपासनाचन्द्रामृतैः
चतुर्थीउपासनाचन्द्रामृताय उपासनाचन्द्रामृताभ्याम् उपासनाचन्द्रामृतेभ्यः
पञ्चमीउपासनाचन्द्रामृतात् उपासनाचन्द्रामृताभ्याम् उपासनाचन्द्रामृतेभ्यः
षष्ठीउपासनाचन्द्रामृतस्य उपासनाचन्द्रामृतयोः उपासनाचन्द्रामृतानाम्
सप्तमीउपासनाचन्द्रामृते उपासनाचन्द्रामृतयोः उपासनाचन्द्रामृतेषु

समास उपासनाचन्द्रामृत

अव्यय ॰उपासनाचन्द्रामृतम् ॰उपासनाचन्द्रामृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria