Declension table of ?upākaraṇavidhi

Deva

MasculineSingularDualPlural
Nominativeupākaraṇavidhiḥ upākaraṇavidhī upākaraṇavidhayaḥ
Vocativeupākaraṇavidhe upākaraṇavidhī upākaraṇavidhayaḥ
Accusativeupākaraṇavidhim upākaraṇavidhī upākaraṇavidhīn
Instrumentalupākaraṇavidhinā upākaraṇavidhibhyām upākaraṇavidhibhiḥ
Dativeupākaraṇavidhaye upākaraṇavidhibhyām upākaraṇavidhibhyaḥ
Ablativeupākaraṇavidheḥ upākaraṇavidhibhyām upākaraṇavidhibhyaḥ
Genitiveupākaraṇavidheḥ upākaraṇavidhyoḥ upākaraṇavidhīnām
Locativeupākaraṇavidhau upākaraṇavidhyoḥ upākaraṇavidhiṣu

Compound upākaraṇavidhi -

Adverb -upākaraṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria