सुबन्तावली ?उपाकचक्षस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपाकचक्षः उपाकचक्षसी उपाकचक्षांसि
सम्बोधनम्उपाकचक्षः उपाकचक्षसी उपाकचक्षांसि
द्वितीयाउपाकचक्षः उपाकचक्षसी उपाकचक्षांसि
तृतीयाउपाकचक्षसा उपाकचक्षोभ्याम् उपाकचक्षोभिः
चतुर्थीउपाकचक्षसे उपाकचक्षोभ्याम् उपाकचक्षोभ्यः
पञ्चमीउपाकचक्षसः उपाकचक्षोभ्याम् उपाकचक्षोभ्यः
षष्ठीउपाकचक्षसः उपाकचक्षसोः उपाकचक्षसाम्
सप्तमीउपाकचक्षसि उपाकचक्षसोः उपाकचक्षःसु

समास उपाकचक्षस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria