सुबन्तावली उपादानलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाउपादानलक्षणा उपादानलक्षणे उपादानलक्षणाः
सम्बोधनम्उपादानलक्षणे उपादानलक्षणे उपादानलक्षणाः
द्वितीयाउपादानलक्षणाम् उपादानलक्षणे उपादानलक्षणाः
तृतीयाउपादानलक्षणया उपादानलक्षणाभ्याम् उपादानलक्षणाभिः
चतुर्थीउपादानलक्षणायै उपादानलक्षणाभ्याम् उपादानलक्षणाभ्यः
पञ्चमीउपादानलक्षणायाः उपादानलक्षणाभ्याम् उपादानलक्षणाभ्यः
षष्ठीउपादानलक्षणायाः उपादानलक्षणयोः उपादानलक्षणानाम्
सप्तमीउपादानलक्षणायाम् उपादानलक्षणयोः उपादानलक्षणासु

अव्यय ॰उपादानलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria