Declension table of ?upācikīrṣu

Deva

NeuterSingularDualPlural
Nominativeupācikīrṣu upācikīrṣuṇī upācikīrṣūṇi
Vocativeupācikīrṣu upācikīrṣuṇī upācikīrṣūṇi
Accusativeupācikīrṣu upācikīrṣuṇī upācikīrṣūṇi
Instrumentalupācikīrṣuṇā upācikīrṣubhyām upācikīrṣubhiḥ
Dativeupācikīrṣuṇe upācikīrṣubhyām upācikīrṣubhyaḥ
Ablativeupācikīrṣuṇaḥ upācikīrṣubhyām upācikīrṣubhyaḥ
Genitiveupācikīrṣuṇaḥ upācikīrṣuṇoḥ upācikīrṣūṇām
Locativeupācikīrṣuṇi upācikīrṣuṇoḥ upācikīrṣuṣu

Compound upācikīrṣu -

Adverb -upācikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria