Declension table of ?upāṃśuyāja

Deva

MasculineSingularDualPlural
Nominativeupāṃśuyājaḥ upāṃśuyājau upāṃśuyājāḥ
Vocativeupāṃśuyāja upāṃśuyājau upāṃśuyājāḥ
Accusativeupāṃśuyājam upāṃśuyājau upāṃśuyājān
Instrumentalupāṃśuyājena upāṃśuyājābhyām upāṃśuyājaiḥ upāṃśuyājebhiḥ
Dativeupāṃśuyājāya upāṃśuyājābhyām upāṃśuyājebhyaḥ
Ablativeupāṃśuyājāt upāṃśuyājābhyām upāṃśuyājebhyaḥ
Genitiveupāṃśuyājasya upāṃśuyājayoḥ upāṃśuyājānām
Locativeupāṃśuyāje upāṃśuyājayoḥ upāṃśuyājeṣu

Compound upāṃśuyāja -

Adverb -upāṃśuyājam -upāṃśuyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria