सुबन्तावली ?उपांशुसवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपांशुसवनम् उपांशुसवने उपांशुसवनानि
सम्बोधनम्उपांशुसवन उपांशुसवने उपांशुसवनानि
द्वितीयाउपांशुसवनम् उपांशुसवने उपांशुसवनानि
तृतीयाउपांशुसवनेन उपांशुसवनाभ्याम् उपांशुसवनैः
चतुर्थीउपांशुसवनाय उपांशुसवनाभ्याम् उपांशुसवनेभ्यः
पञ्चमीउपांशुसवनात् उपांशुसवनाभ्याम् उपांशुसवनेभ्यः
षष्ठीउपांशुसवनस्य उपांशुसवनयोः उपांशुसवनानाम्
सप्तमीउपांशुसवने उपांशुसवनयोः उपांशुसवनेषु

समास उपांशुसवन

अव्यय ॰उपांशुसवनम् ॰उपांशुसवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria