Declension table of ?upāṃśuhavis

Deva

MasculineSingularDualPlural
Nominativeupāṃśuhaviḥ upāṃśuhaviṣau upāṃśuhaviṣaḥ
Vocativeupāṃśuhaviḥ upāṃśuhaviṣau upāṃśuhaviṣaḥ
Accusativeupāṃśuhaviṣam upāṃśuhaviṣau upāṃśuhaviṣaḥ
Instrumentalupāṃśuhaviṣā upāṃśuhavirbhyām upāṃśuhavirbhiḥ
Dativeupāṃśuhaviṣe upāṃśuhavirbhyām upāṃśuhavirbhyaḥ
Ablativeupāṃśuhaviṣaḥ upāṃśuhavirbhyām upāṃśuhavirbhyaḥ
Genitiveupāṃśuhaviṣaḥ upāṃśuhaviṣoḥ upāṃśuhaviṣām
Locativeupāṃśuhaviṣi upāṃśuhaviṣoḥ upāṃśuhaviḥṣu

Compound upāṃśuhavis -

Adverb -upāṃśuhavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria