सुबन्तावली ?उपष्टुत्

Roma

पुमान्एकद्विबहु
प्रथमाउपष्टुत् उपष्टुतौ उपष्टुतः
सम्बोधनम्उपष्टुत् उपष्टुतौ उपष्टुतः
द्वितीयाउपष्टुतम् उपष्टुतौ उपष्टुतः
तृतीयाउपष्टुता उपष्टुद्भ्याम् उपष्टुद्भिः
चतुर्थीउपष्टुते उपष्टुद्भ्याम् उपष्टुद्भ्यः
पञ्चमीउपष्टुतः उपष्टुद्भ्याम् उपष्टुद्भ्यः
षष्ठीउपष्टुतः उपष्टुतोः उपष्टुताम्
सप्तमीउपष्टुति उपष्टुतोः उपष्टुत्सु

समास उपष्टुत्

अव्यय ॰उपष्टुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria