सुबन्तावली ?उन्नयनपङ्क्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाउन्नयनपङ्क्ति आ उन्नयनपङ्क्ति ए उन्नयनपङ्क्ति आः
सम्बोधनम्उन्नयनपङ्क्ति ए उन्नयनपङ्क्ति ए उन्नयनपङ्क्ति आः
द्वितीयाउन्नयनपङ्क्ति आम् उन्नयनपङ्क्ति ए उन्नयनपङ्क्ति आः
तृतीयाउन्नयनपङ्क्ति अया उन्नयनपङ्क्ति आभ्याम् उन्नयनपङ्क्ति आभिः
चतुर्थीउन्नयनपङ्क्ति आयै उन्नयनपङ्क्ति आभ्याम् उन्नयनपङ्क्ति आभ्यः
पञ्चमीउन्नयनपङ्क्ति आयाः उन्नयनपङ्क्ति आभ्याम् उन्नयनपङ्क्ति आभ्यः
षष्ठीउन्नयनपङ्क्ति आयाः उन्नयनपङ्क्ति अयोः उन्नयनपङ्क्ति आनाम्
सप्तमीउन्नयनपङ्क्ति आयाम् उन्नयनपङ्क्ति अयोः उन्नयनपङ्क्ति आसु

अव्यय ॰उन्नयनपङ्क्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria