सुबन्तावली ?उन्नयनपङ्क्ति

Roma

पुमान्एकद्विबहु
प्रथमाउन्नयनपङ्क्तिः उन्नयनपङ्क्ती उन्नयनपङ्क्तयः
सम्बोधनम्उन्नयनपङ्क्ते उन्नयनपङ्क्ती उन्नयनपङ्क्तयः
द्वितीयाउन्नयनपङ्क्तिम् उन्नयनपङ्क्ती उन्नयनपङ्क्तीन्
तृतीयाउन्नयनपङ्क्तिना उन्नयनपङ्क्तिभ्याम् उन्नयनपङ्क्तिभिः
चतुर्थीउन्नयनपङ्क्तये उन्नयनपङ्क्तिभ्याम् उन्नयनपङ्क्तिभ्यः
पञ्चमीउन्नयनपङ्क्तेः उन्नयनपङ्क्तिभ्याम् उन्नयनपङ्क्तिभ्यः
षष्ठीउन्नयनपङ्क्तेः उन्नयनपङ्क्त्योः उन्नयनपङ्क्तीनाम्
सप्तमीउन्नयनपङ्क्तौ उन्नयनपङ्क्त्योः उन्नयनपङ्क्तिषु

समास उन्नयनपङ्क्ति

अव्यय ॰उन्नयनपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria