Declension table of unnatatara

Deva

MasculineSingularDualPlural
Nominativeunnatataraḥ unnatatarau unnatatarāḥ
Vocativeunnatatara unnatatarau unnatatarāḥ
Accusativeunnatataram unnatatarau unnatatarān
Instrumentalunnatatareṇa unnatatarābhyām unnatataraiḥ unnatatarebhiḥ
Dativeunnatatarāya unnatatarābhyām unnatatarebhyaḥ
Ablativeunnatatarāt unnatatarābhyām unnatatarebhyaḥ
Genitiveunnatatarasya unnatatarayoḥ unnatatarāṇām
Locativeunnatatare unnatatarayoḥ unnatatareṣu

Compound unnatatara -

Adverb -unnatataram -unnatatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria