सुबन्तावली ?उन्मूल्यमान

Roma

पुमान्एकद्विबहु
प्रथमाउन्मूल्यमानः उन्मूल्यमानौ उन्मूल्यमानाः
सम्बोधनम्उन्मूल्यमान उन्मूल्यमानौ उन्मूल्यमानाः
द्वितीयाउन्मूल्यमानम् उन्मूल्यमानौ उन्मूल्यमानान्
तृतीयाउन्मूल्यमानेन उन्मूल्यमानाभ्याम् उन्मूल्यमानैः उन्मूल्यमानेभिः
चतुर्थीउन्मूल्यमानाय उन्मूल्यमानाभ्याम् उन्मूल्यमानेभ्यः
पञ्चमीउन्मूल्यमानात् उन्मूल्यमानाभ्याम् उन्मूल्यमानेभ्यः
षष्ठीउन्मूल्यमानस्य उन्मूल्यमानयोः उन्मूल्यमानानाम्
सप्तमीउन्मूल्यमाने उन्मूल्यमानयोः उन्मूल्यमानेषु

समास उन्मूल्यमान

अव्यय ॰उन्मूल्यमानम् ॰उन्मूल्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria