Declension table of ?unmūlya

Deva

MasculineSingularDualPlural
Nominativeunmūlyaḥ unmūlyau unmūlyāḥ
Vocativeunmūlya unmūlyau unmūlyāḥ
Accusativeunmūlyam unmūlyau unmūlyān
Instrumentalunmūlyena unmūlyābhyām unmūlyaiḥ unmūlyebhiḥ
Dativeunmūlyāya unmūlyābhyām unmūlyebhyaḥ
Ablativeunmūlyāt unmūlyābhyām unmūlyebhyaḥ
Genitiveunmūlyasya unmūlyayoḥ unmūlyānām
Locativeunmūlye unmūlyayoḥ unmūlyeṣu

Compound unmūlya -

Adverb -unmūlyam -unmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria