सुबन्तावली ?उन्मूलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउन्मूलयितव्यः उन्मूलयितव्यौ उन्मूलयितव्याः
सम्बोधनम्उन्मूलयितव्य उन्मूलयितव्यौ उन्मूलयितव्याः
द्वितीयाउन्मूलयितव्यम् उन्मूलयितव्यौ उन्मूलयितव्यान्
तृतीयाउन्मूलयितव्येन उन्मूलयितव्याभ्याम् उन्मूलयितव्यैः उन्मूलयितव्येभिः
चतुर्थीउन्मूलयितव्याय उन्मूलयितव्याभ्याम् उन्मूलयितव्येभ्यः
पञ्चमीउन्मूलयितव्यात् उन्मूलयितव्याभ्याम् उन्मूलयितव्येभ्यः
षष्ठीउन्मूलयितव्यस्य उन्मूलयितव्ययोः उन्मूलयितव्यानाम्
सप्तमीउन्मूलयितव्ये उन्मूलयितव्ययोः उन्मूलयितव्येषु

समास उन्मूलयितव्य

अव्यय ॰उन्मूलयितव्यम् ॰उन्मूलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria