सुबन्तावली ?उन्मूलयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाउन्मूलयिष्यन् उन्मूलयिष्यन्तौ उन्मूलयिष्यन्तः
सम्बोधनम्उन्मूलयिष्यन् उन्मूलयिष्यन्तौ उन्मूलयिष्यन्तः
द्वितीयाउन्मूलयिष्यन्तम् उन्मूलयिष्यन्तौ उन्मूलयिष्यतः
तृतीयाउन्मूलयिष्यता उन्मूलयिष्यद्भ्याम् उन्मूलयिष्यद्भिः
चतुर्थीउन्मूलयिष्यते उन्मूलयिष्यद्भ्याम् उन्मूलयिष्यद्भ्यः
पञ्चमीउन्मूलयिष्यतः उन्मूलयिष्यद्भ्याम् उन्मूलयिष्यद्भ्यः
षष्ठीउन्मूलयिष्यतः उन्मूलयिष्यतोः उन्मूलयिष्यताम्
सप्तमीउन्मूलयिष्यति उन्मूलयिष्यतोः उन्मूलयिष्यत्सु

समास उन्मूलयिष्यत्

अव्यय ॰उन्मूलयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria