सुबन्तावली ?उन्मूलयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाउन्मूलयिष्यमाणा उन्मूलयिष्यमाणे उन्मूलयिष्यमाणाः
सम्बोधनम्उन्मूलयिष्यमाणे उन्मूलयिष्यमाणे उन्मूलयिष्यमाणाः
द्वितीयाउन्मूलयिष्यमाणाम् उन्मूलयिष्यमाणे उन्मूलयिष्यमाणाः
तृतीयाउन्मूलयिष्यमाणया उन्मूलयिष्यमाणाभ्याम् उन्मूलयिष्यमाणाभिः
चतुर्थीउन्मूलयिष्यमाणायै उन्मूलयिष्यमाणाभ्याम् उन्मूलयिष्यमाणाभ्यः
पञ्चमीउन्मूलयिष्यमाणायाः उन्मूलयिष्यमाणाभ्याम् उन्मूलयिष्यमाणाभ्यः
षष्ठीउन्मूलयिष्यमाणायाः उन्मूलयिष्यमाणयोः उन्मूलयिष्यमाणानाम्
सप्तमीउन्मूलयिष्यमाणायाम् उन्मूलयिष्यमाणयोः उन्मूलयिष्यमाणासु

अव्यय ॰उन्मूलयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria