सुबन्तावली ?उन्मूलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउन्मूलयिष्यमाणः उन्मूलयिष्यमाणौ उन्मूलयिष्यमाणाः
सम्बोधनम्उन्मूलयिष्यमाण उन्मूलयिष्यमाणौ उन्मूलयिष्यमाणाः
द्वितीयाउन्मूलयिष्यमाणम् उन्मूलयिष्यमाणौ उन्मूलयिष्यमाणान्
तृतीयाउन्मूलयिष्यमाणेन उन्मूलयिष्यमाणाभ्याम् उन्मूलयिष्यमाणैः उन्मूलयिष्यमाणेभिः
चतुर्थीउन्मूलयिष्यमाणाय उन्मूलयिष्यमाणाभ्याम् उन्मूलयिष्यमाणेभ्यः
पञ्चमीउन्मूलयिष्यमाणात् उन्मूलयिष्यमाणाभ्याम् उन्मूलयिष्यमाणेभ्यः
षष्ठीउन्मूलयिष्यमाणस्य उन्मूलयिष्यमाणयोः उन्मूलयिष्यमाणानाम्
सप्तमीउन्मूलयिष्यमाणे उन्मूलयिष्यमाणयोः उन्मूलयिष्यमाणेषु

समास उन्मूलयिष्यमाण

अव्यय ॰उन्मूलयिष्यमाणम् ॰उन्मूलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria