सुबन्तावली उन्मुखता

Roma

स्त्रीएकद्विबहु
प्रथमाउन्मुखता उन्मुखते उन्मुखताः
सम्बोधनम्उन्मुखते उन्मुखते उन्मुखताः
द्वितीयाउन्मुखताम् उन्मुखते उन्मुखताः
तृतीयाउन्मुखतया उन्मुखताभ्याम् उन्मुखताभिः
चतुर्थीउन्मुखतायै उन्मुखताभ्याम् उन्मुखताभ्यः
पञ्चमीउन्मुखतायाः उन्मुखताभ्याम् उन्मुखताभ्यः
षष्ठीउन्मुखतायाः उन्मुखतयोः उन्मुखतानाम्
सप्तमीउन्मुखतायाम् उन्मुखतयोः उन्मुखतासु

अव्यय ॰उन्मुखतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria