Declension table of ?unmīlitā

Deva

FeminineSingularDualPlural
Nominativeunmīlitā unmīlite unmīlitāḥ
Vocativeunmīlite unmīlite unmīlitāḥ
Accusativeunmīlitām unmīlite unmīlitāḥ
Instrumentalunmīlitayā unmīlitābhyām unmīlitābhiḥ
Dativeunmīlitāyai unmīlitābhyām unmīlitābhyaḥ
Ablativeunmīlitāyāḥ unmīlitābhyām unmīlitābhyaḥ
Genitiveunmīlitāyāḥ unmīlitayoḥ unmīlitānām
Locativeunmīlitāyām unmīlitayoḥ unmīlitāsu

Adverb -unmīlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria