Declension table of ?unmiṣitā

Deva

FeminineSingularDualPlural
Nominativeunmiṣitā unmiṣite unmiṣitāḥ
Vocativeunmiṣite unmiṣite unmiṣitāḥ
Accusativeunmiṣitām unmiṣite unmiṣitāḥ
Instrumentalunmiṣitayā unmiṣitābhyām unmiṣitābhiḥ
Dativeunmiṣitāyai unmiṣitābhyām unmiṣitābhyaḥ
Ablativeunmiṣitāyāḥ unmiṣitābhyām unmiṣitābhyaḥ
Genitiveunmiṣitāyāḥ unmiṣitayoḥ unmiṣitānām
Locativeunmiṣitāyām unmiṣitayoḥ unmiṣitāsu

Adverb -unmiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria