Declension table of unmattapañcāsat

Deva

FeminineSingularDualPlural
Nominativeunmattapañcāsat unmattapañcāsatau unmattapañcāsataḥ
Vocativeunmattapañcāsat unmattapañcāsatau unmattapañcāsataḥ
Accusativeunmattapañcāsatam unmattapañcāsatau unmattapañcāsataḥ
Instrumentalunmattapañcāsatā unmattapañcāsadbhyām unmattapañcāsadbhiḥ
Dativeunmattapañcāsate unmattapañcāsadbhyām unmattapañcāsadbhyaḥ
Ablativeunmattapañcāsataḥ unmattapañcāsadbhyām unmattapañcāsadbhyaḥ
Genitiveunmattapañcāsataḥ unmattapañcāsatoḥ unmattapañcāsatām
Locativeunmattapañcāsati unmattapañcāsatoḥ unmattapañcāsatsu

Compound unmattapañcāsat -

Adverb -unmattapañcāsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria