सुबन्तावली ?उन्मत्तकीर्ति

Roma

पुमान्एकद्विबहु
प्रथमाउन्मत्तकीर्तिः उन्मत्तकीर्ती उन्मत्तकीर्तयः
सम्बोधनम्उन्मत्तकीर्ते उन्मत्तकीर्ती उन्मत्तकीर्तयः
द्वितीयाउन्मत्तकीर्तिम् उन्मत्तकीर्ती उन्मत्तकीर्तीन्
तृतीयाउन्मत्तकीर्तिना उन्मत्तकीर्तिभ्याम् उन्मत्तकीर्तिभिः
चतुर्थीउन्मत्तकीर्तये उन्मत्तकीर्तिभ्याम् उन्मत्तकीर्तिभ्यः
पञ्चमीउन्मत्तकीर्तेः उन्मत्तकीर्तिभ्याम् उन्मत्तकीर्तिभ्यः
षष्ठीउन्मत्तकीर्तेः उन्मत्तकीर्त्योः उन्मत्तकीर्तीनाम्
सप्तमीउन्मत्तकीर्तौ उन्मत्तकीर्त्योः उन्मत्तकीर्तिषु

समास उन्मत्तकीर्ति

अव्यय ॰उन्मत्तकीर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria