सुबन्तावली ?उन्मत्तदर्शना

Roma

स्त्रीएकद्विबहु
प्रथमाउन्मत्तदर्शना उन्मत्तदर्शने उन्मत्तदर्शनाः
सम्बोधनम्उन्मत्तदर्शने उन्मत्तदर्शने उन्मत्तदर्शनाः
द्वितीयाउन्मत्तदर्शनाम् उन्मत्तदर्शने उन्मत्तदर्शनाः
तृतीयाउन्मत्तदर्शनया उन्मत्तदर्शनाभ्याम् उन्मत्तदर्शनाभिः
चतुर्थीउन्मत्तदर्शनायै उन्मत्तदर्शनाभ्याम् उन्मत्तदर्शनाभ्यः
पञ्चमीउन्मत्तदर्शनायाः उन्मत्तदर्शनाभ्याम् उन्मत्तदर्शनाभ्यः
षष्ठीउन्मत्तदर्शनायाः उन्मत्तदर्शनयोः उन्मत्तदर्शनानाम्
सप्तमीउन्मत्तदर्शनायाम् उन्मत्तदर्शनयोः उन्मत्तदर्शनासु

अव्यय ॰उन्मत्तदर्शनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria