सुबन्तावली ?उन्मनायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउन्मनायितव्यः उन्मनायितव्यौ उन्मनायितव्याः
सम्बोधनम्उन्मनायितव्य उन्मनायितव्यौ उन्मनायितव्याः
द्वितीयाउन्मनायितव्यम् उन्मनायितव्यौ उन्मनायितव्यान्
तृतीयाउन्मनायितव्येन उन्मनायितव्याभ्याम् उन्मनायितव्यैः उन्मनायितव्येभिः
चतुर्थीउन्मनायितव्याय उन्मनायितव्याभ्याम् उन्मनायितव्येभ्यः
पञ्चमीउन्मनायितव्यात् उन्मनायितव्याभ्याम् उन्मनायितव्येभ्यः
षष्ठीउन्मनायितव्यस्य उन्मनायितव्ययोः उन्मनायितव्यानाम्
सप्तमीउन्मनायितव्ये उन्मनायितव्ययोः उन्मनायितव्येषु

समास उन्मनायितव्य

अव्यय ॰उन्मनायितव्यम् ॰उन्मनायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria