Declension table of ?unmanāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeunmanāyiṣyat unmanāyiṣyantī unmanāyiṣyatī unmanāyiṣyanti
Vocativeunmanāyiṣyat unmanāyiṣyantī unmanāyiṣyatī unmanāyiṣyanti
Accusativeunmanāyiṣyat unmanāyiṣyantī unmanāyiṣyatī unmanāyiṣyanti
Instrumentalunmanāyiṣyatā unmanāyiṣyadbhyām unmanāyiṣyadbhiḥ
Dativeunmanāyiṣyate unmanāyiṣyadbhyām unmanāyiṣyadbhyaḥ
Ablativeunmanāyiṣyataḥ unmanāyiṣyadbhyām unmanāyiṣyadbhyaḥ
Genitiveunmanāyiṣyataḥ unmanāyiṣyatoḥ unmanāyiṣyatām
Locativeunmanāyiṣyati unmanāyiṣyatoḥ unmanāyiṣyatsu

Adverb -unmanāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria