Declension table of ?unmanāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeunmanāyiṣyan unmanāyiṣyantau unmanāyiṣyantaḥ
Vocativeunmanāyiṣyan unmanāyiṣyantau unmanāyiṣyantaḥ
Accusativeunmanāyiṣyantam unmanāyiṣyantau unmanāyiṣyataḥ
Instrumentalunmanāyiṣyatā unmanāyiṣyadbhyām unmanāyiṣyadbhiḥ
Dativeunmanāyiṣyate unmanāyiṣyadbhyām unmanāyiṣyadbhyaḥ
Ablativeunmanāyiṣyataḥ unmanāyiṣyadbhyām unmanāyiṣyadbhyaḥ
Genitiveunmanāyiṣyataḥ unmanāyiṣyatoḥ unmanāyiṣyatām
Locativeunmanāyiṣyati unmanāyiṣyatoḥ unmanāyiṣyatsu

Compound unmanāyiṣyat -

Adverb -unmanāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria