सुबन्तावली ?उन्मनायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउन्मनायिष्यन्ती उन्मनायिष्यन्त्यौ उन्मनायिष्यन्त्यः
सम्बोधनम्उन्मनायिष्यन्ति उन्मनायिष्यन्त्यौ उन्मनायिष्यन्त्यः
द्वितीयाउन्मनायिष्यन्तीम् उन्मनायिष्यन्त्यौ उन्मनायिष्यन्तीः
तृतीयाउन्मनायिष्यन्त्या उन्मनायिष्यन्तीभ्याम् उन्मनायिष्यन्तीभिः
चतुर्थीउन्मनायिष्यन्त्यै उन्मनायिष्यन्तीभ्याम् उन्मनायिष्यन्तीभ्यः
पञ्चमीउन्मनायिष्यन्त्याः उन्मनायिष्यन्तीभ्याम् उन्मनायिष्यन्तीभ्यः
षष्ठीउन्मनायिष्यन्त्याः उन्मनायिष्यन्त्योः उन्मनायिष्यन्तीनाम्
सप्तमीउन्मनायिष्यन्त्याम् उन्मनायिष्यन्त्योः उन्मनायिष्यन्तीषु

समास उन्मनायिष्यन्ति उन्मनायिष्यन्ती

अव्यय ॰उन्मनायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria