सुबन्तावली ?उन्मनायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाउन्मनायिष्यमाणा उन्मनायिष्यमाणे उन्मनायिष्यमाणाः
सम्बोधनम्उन्मनायिष्यमाणे उन्मनायिष्यमाणे उन्मनायिष्यमाणाः
द्वितीयाउन्मनायिष्यमाणाम् उन्मनायिष्यमाणे उन्मनायिष्यमाणाः
तृतीयाउन्मनायिष्यमाणया उन्मनायिष्यमाणाभ्याम् उन्मनायिष्यमाणाभिः
चतुर्थीउन्मनायिष्यमाणायै उन्मनायिष्यमाणाभ्याम् उन्मनायिष्यमाणाभ्यः
पञ्चमीउन्मनायिष्यमाणायाः उन्मनायिष्यमाणाभ्याम् उन्मनायिष्यमाणाभ्यः
षष्ठीउन्मनायिष्यमाणायाः उन्मनायिष्यमाणयोः उन्मनायिष्यमाणानाम्
सप्तमीउन्मनायिष्यमाणायाम् उन्मनायिष्यमाणयोः उन्मनायिष्यमाणासु

अव्यय ॰उन्मनायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria