सुबन्तावली ?उन्मनायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउन्मनायिष्यमाणः उन्मनायिष्यमाणौ उन्मनायिष्यमाणाः
सम्बोधनम्उन्मनायिष्यमाण उन्मनायिष्यमाणौ उन्मनायिष्यमाणाः
द्वितीयाउन्मनायिष्यमाणम् उन्मनायिष्यमाणौ उन्मनायिष्यमाणान्
तृतीयाउन्मनायिष्यमाणेन उन्मनायिष्यमाणाभ्याम् उन्मनायिष्यमाणैः उन्मनायिष्यमाणेभिः
चतुर्थीउन्मनायिष्यमाणाय उन्मनायिष्यमाणाभ्याम् उन्मनायिष्यमाणेभ्यः
पञ्चमीउन्मनायिष्यमाणात् उन्मनायिष्यमाणाभ्याम् उन्मनायिष्यमाणेभ्यः
षष्ठीउन्मनायिष्यमाणस्य उन्मनायिष्यमाणयोः उन्मनायिष्यमाणानाम्
सप्तमीउन्मनायिष्यमाणे उन्मनायिष्यमाणयोः उन्मनायिष्यमाणेषु

समास उन्मनायिष्यमाण

अव्यय ॰उन्मनायिष्यमाणम् ॰उन्मनायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria