Declension table of ?unmanāyamāna

Deva

NeuterSingularDualPlural
Nominativeunmanāyamānam unmanāyamāne unmanāyamānāni
Vocativeunmanāyamāna unmanāyamāne unmanāyamānāni
Accusativeunmanāyamānam unmanāyamāne unmanāyamānāni
Instrumentalunmanāyamānena unmanāyamānābhyām unmanāyamānaiḥ
Dativeunmanāyamānāya unmanāyamānābhyām unmanāyamānebhyaḥ
Ablativeunmanāyamānāt unmanāyamānābhyām unmanāyamānebhyaḥ
Genitiveunmanāyamānasya unmanāyamānayoḥ unmanāyamānānām
Locativeunmanāyamāne unmanāyamānayoḥ unmanāyamāneṣu

Compound unmanāyamāna -

Adverb -unmanāyamānam -unmanāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria