सुबन्तावली ?उन्मार्गगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउन्मार्गगमनम् उन्मार्गगमने उन्मार्गगमनानि
सम्बोधनम्उन्मार्गगमन उन्मार्गगमने उन्मार्गगमनानि
द्वितीयाउन्मार्गगमनम् उन्मार्गगमने उन्मार्गगमनानि
तृतीयाउन्मार्गगमनेन उन्मार्गगमनाभ्याम् उन्मार्गगमनैः
चतुर्थीउन्मार्गगमनाय उन्मार्गगमनाभ्याम् उन्मार्गगमनेभ्यः
पञ्चमीउन्मार्गगमनात् उन्मार्गगमनाभ्याम् उन्मार्गगमनेभ्यः
षष्ठीउन्मार्गगमनस्य उन्मार्गगमनयोः उन्मार्गगमनानाम्
सप्तमीउन्मार्गगमने उन्मार्गगमनयोः उन्मार्गगमनेषु

समास उन्मार्गगमन

अव्यय ॰उन्मार्गगमनम् ॰उन्मार्गगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria