Declension table of ?unmārgagāminī

Deva

FeminineSingularDualPlural
Nominativeunmārgagāminī unmārgagāminyau unmārgagāminyaḥ
Vocativeunmārgagāmini unmārgagāminyau unmārgagāminyaḥ
Accusativeunmārgagāminīm unmārgagāminyau unmārgagāminīḥ
Instrumentalunmārgagāminyā unmārgagāminībhyām unmārgagāminībhiḥ
Dativeunmārgagāminyai unmārgagāminībhyām unmārgagāminībhyaḥ
Ablativeunmārgagāminyāḥ unmārgagāminībhyām unmārgagāminībhyaḥ
Genitiveunmārgagāminyāḥ unmārgagāminyoḥ unmārgagāminīnām
Locativeunmārgagāminyām unmārgagāminyoḥ unmārgagāminīṣu

Compound unmārgagāmini - unmārgagāminī -

Adverb -unmārgagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria