Declension table of ?undiṣyat

Deva

NeuterSingularDualPlural
Nominativeundiṣyat undiṣyantī undiṣyatī undiṣyanti
Vocativeundiṣyat undiṣyantī undiṣyatī undiṣyanti
Accusativeundiṣyat undiṣyantī undiṣyatī undiṣyanti
Instrumentalundiṣyatā undiṣyadbhyām undiṣyadbhiḥ
Dativeundiṣyate undiṣyadbhyām undiṣyadbhyaḥ
Ablativeundiṣyataḥ undiṣyadbhyām undiṣyadbhyaḥ
Genitiveundiṣyataḥ undiṣyatoḥ undiṣyatām
Locativeundiṣyati undiṣyatoḥ undiṣyatsu

Adverb -undiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria