सुबन्तावली ?उन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउन्दिष्यन्ती उन्दिष्यन्त्यौ उन्दिष्यन्त्यः
सम्बोधनम्उन्दिष्यन्ति उन्दिष्यन्त्यौ उन्दिष्यन्त्यः
द्वितीयाउन्दिष्यन्तीम् उन्दिष्यन्त्यौ उन्दिष्यन्तीः
तृतीयाउन्दिष्यन्त्या उन्दिष्यन्तीभ्याम् उन्दिष्यन्तीभिः
चतुर्थीउन्दिष्यन्त्यै उन्दिष्यन्तीभ्याम् उन्दिष्यन्तीभ्यः
पञ्चमीउन्दिष्यन्त्याः उन्दिष्यन्तीभ्याम् उन्दिष्यन्तीभ्यः
षष्ठीउन्दिष्यन्त्याः उन्दिष्यन्त्योः उन्दिष्यन्तीनाम्
सप्तमीउन्दिष्यन्त्याम् उन्दिष्यन्त्योः उन्दिष्यन्तीषु

समास उन्दिष्यन्ति उन्दिष्यन्ती

अव्यय ॰उन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria