Declension table of ?undatī

Deva

FeminineSingularDualPlural
Nominativeundatī undatyau undatyaḥ
Vocativeundati undatyau undatyaḥ
Accusativeundatīm undatyau undatīḥ
Instrumentalundatyā undatībhyām undatībhiḥ
Dativeundatyai undatībhyām undatībhyaḥ
Ablativeundatyāḥ undatībhyām undatībhyaḥ
Genitiveundatyāḥ undatyoḥ undatīnām
Locativeundatyām undatyoḥ undatīṣu

Compound undati - undatī -

Adverb -undati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria